Chapter 4, Srimad Bhagavad-gita

Sunday 21 April, Curitiba, Brazil SORRY, NOT ATTRACTIVE Karma: -1 Jnana: 0 Bhakti: +1 BG 4.38 न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥३८॥ na hi jñānena sadṛśaṁ pavitram iha vidyate tat svayaṁ yoga-saṁsiddhaḥ kālenātmani vindati [38] iha–In this world, or, of the aforementioned practices of austerity, etc.; (kim api) na… Continue reading Chapter 4, Srimad Bhagavad-gita

Chapter 3, Srimad Bhagavad-Gita

Wednesday 14 November THE ONLY WAY BG 3.9 यज्ञार्थात्कर्म्मणोऽन्यत्र लोकोऽयं कर्म्मबन्धनः । तदर्थं कर्म्म कौन्तेय मुक्तसङ्गः समाचर ॥९॥ yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samāchara [9] (he) kaunteya–O Arjuna; ayam lokaḥ–all the living beings of this world; karma-bandhanaḥ (bhavati)–come into bondage by their action; karmaṇaḥ anyatra–other than action; yajña-arthāt–as selfless duty… Continue reading Chapter 3, Srimad Bhagavad-Gita