Śrī Śrīman Nityānanda-dvādaśakam

Śrī Śrīman Nityānanda-dvādaśakam
by Śrīla Bhakti Rakṣak Śrīdhar Deva-Goswāmī Mahārāj
Recording of Śrīla Bhakti Sundar Govinda Deva-Goswāmī Mahārāj chanting these prayers
yo ’nanto ’nanta-vaktrair niravadhi hari-saṅkīrtanaṁ saṁvidhatte
yo vā dhatte dharitrīṁ śirasi niravadhi kṣudra-dhūlī-kaṇeva
yaḥ śeṣaś chhatra-śayyāsana-vasana-vidhaiḥ sevate te yad arthāḥ
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[1]
In the form of Anantadev, He continuously engages in Hari-nām-kīrtan with unlimited mouths. He holds the earth atop His head like a tiny particle of dust. In the form of Śeṣadev Ananta, He serves His master Kṛṣṇa in the forms of an umbrella, bed, seat, cloth, and so on. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
aṁśair yaḥ kṣīraśāyī sakala bhuvanapaḥ sarva jīvāntarastho
yo vā garbhodaśāyī daśa-śata-vadano veda-sūktair vigītaḥ
bramāṇḍāśeṣa garbhā prakṛti-pati-patir jīva-saṅghāśrayāṅgaḥ
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[2]
In the form of His expansion Kṣīrodakaśāyī Viṣṇu, He maintains all the worlds and resides within every living being. In the form of Garbhodakaśāyī the thousand-headed Lord (“Sahasra-śīrṣā Puruṣaḥ”), He has been praised by the Vedic hymns. In His womb, innumerable universes are situated, and in the form of the Lord of material energy, Paramātmā, He is the shelter of all living beings. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
yasyāṁśo vyuha-madhye vilasati paramavyomni saṁkarṣaṇākhya
ātanvan śuddha-sattvaṁ nikhila-hari-sukhaṁ chetanaṁ līlayā cha
jīvāhaṅkāra-bhāvāspada iti kathitaḥ kutrachij jīvavad yaḥ
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[3]
He performs Pastimes in the form of His expansion Saṅkarṣaṇ in Paravyoma Vaikuṇṭha. Known as Saṅkarṣaṇ of the original vyūha amongst all the chaturvyūhas in the plane of pure existence, He expands the pleasure found in the supramundane Pastimes of the Lord. He exists within the living being in the form of the ego, and in some places He performs Pastimes just like a living being. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
yaś chādi vyuha-madhye prabhavati sagaṇo mūla-saṅkarṣaṇākhyo
dvārāvatyāṁ tad-ūrddhe madhupuri vasati prābhavākhyo vilāsaḥ
sarvāṁśī rāma-nāmā vrajapuri ramate sānujo yaḥ svarūpe
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[4]
He resides with His associates in Dvārakā as Saṅkarṣaṇ of the original chaturvyūha, He plays in the plane above that, Mathurā, as a Prābhava-vilāsa form, and in the abode of Vraja as the origin of all Avatārs Balarām He plays with His Lord and younger brother Śrī Kṛṣṇa. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
śrī-kṛṣṇa-premanāmā parama-sukhamayaḥ ko ’py achintyaḥ padārtho
yad gandhāt sajjanaughā nigama-bahumataṁ mokṣam apy ākṣipanti
kaivalyaiśvarya-sevā-prada-gaṇa iti yasyāṅgataḥ prema-dātuḥ
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[5]
He distributes the inconceivable substance made of the highest ecstasy known as Śrī Kṛṣṇa-prema by finding just the fragrance of which the sādhus throw away with disdain the liberation of oneness with Brahman described by the Vedas; such liberation and service to the Lord in His majestic feature are attained through His expansion’s expansions. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
yo bālye līlayaikaḥ parama-madhurayā chaikachakrānagaryāṁ
mātā-pitror janānā matha nija-suhṛdāṁ hlādayaṁś chita-chakram
tīrthān vabhrāma sarvānupahṛta-janako nyāsinā prārthitaś cha
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[6]
He manifest His extremely sweet childhood Pastimes in the village of Ekachakrā and delighted the hearts of His mother, father, and other relatives. After being prayed for by a sannyāsī, He travelled to all the holy places. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
bhrāmaṁ bhrāmañ cha tīrthān yati-mukuṭa-maṇi mādhavendra prasaṅgāt
labdhollāsaḥ pratikṣya prakaṭita-charitaṁ gaura-dhāmājagāma
śrī-gauraḥ śrīnivāsādibhir api yamāvāpālaye nandanasya
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[7]
While travelling to the holy places, He was overjoyed by the power of Śrīla Mādhavendra Purī’s association. He came to the holy abode of Gaura and waited in the home of Nandan Āchārya for Gaurasundar to manifest Himself with Śrīvās and all His associates. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
prāptājño gaura-chandrād akhila-jana-gaṇoddhāra-nāma-pradāne
yaḥ prāpya dvau surāpau kali-kaluṣa-hatau bhrātarau brahma-daityau
gāḍha-prema prakāśaiḥ kṛta-rudhira-vapuś chāpi tāv ujjahāra
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[8]
He received from Gaurachandra the order to liberate everyone in the Age of Kali by distributing the Divine Name and divine love. Even while He was bleeding after being struck by the two drunkard brāhmaṇ brothers (named Jagāi and Mādhāi) who were polluted by Kali, He liberated them out of His intense love. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
sākṣād gauro gaṇānāṁ śirasi yad avadhūtasya kaupīna-khaṇḍaṁ
saṁdhartuñ chādideśāsava-yavana-vadhū-spṛṣṭa-dṛṣṭo ’pi vandyaḥ
brahmādyānām apīti prabhu-parihṛta-kānām api sveṣṭa-pīṭaḥ
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[9]
He is the exalted avadhūt the pieces of whose loincloth Śrī Gaurāṅga Mahāprabhu instructed His associates to hold atop their heads. Even if He takes hold of wine and outcaste woman, He is worshippable to Brahmā and the other gods and beloved to even the Lord’s dear associates. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
uddhartuṁ jñāna-karmādy-apahata-charitān gaurachandro yad āsau
nyāsaṁ kṛtvā tu māyā mṛga-manusṛtavān grāhayan kṛṣṇa-nāma
tach chāyevānvadhāvat sthala-jala-gahane yo ’pi tasyeṣṭa-cheṣṭaḥ
śrī-nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[10]
When Śrī Gaurachandra manifested His sannyās-līlā to liberate the sophists who had lost the proper path as a result of exploitation and renunciation by inducing them to chant Kṛṣṇa’s Name, He followed Gaurachandra like a shadow through water, land, forest, and so on. He is the complete fulfiller of all Śrī Gaurachandra’s desires. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
śrī-rādhā-prema-lubdho divasa-niśi-tadā svāda-mattaika-līlo
gauro yañ chādideśa svaparikara-vṛtaṁ kṛṣṇa-nāma pradātum
gauḍe ’bādhaṁ dadau yaḥ subhaga-gaṇa-dhanaṁ gaura-nāma-prakāmaṁ
śrī nityānanda-chandraṁ bhaja bhaja satataṁ gaura-kṛṣṇa-pradaṁ tam
[11]
In the ecstasy of tasting day and night the sweetness of Śrī Rādhā’s prema, Śrī Chaitanya Mahāprabhu ordered Him to distribute with His associates Śrī Kṛṣna’s Name. He then came to the land of Gauḍa and widely distributed the sādhus’ invaluable wealth: Śrī Gaura’s Name. O mind, always serve Śrī Nityānandachandra, the giver of Gaura Kṛṣṇa.
śrī-rādhā-kṛṣṇa-līlā-rasa-madhura-sudhāsvāda-śuddhaika-mūrtau
gaure śraddhāṁ dṛḍhāṁ bho prabhu-parikara-samrāṭ prayachchhādhame ’smin
ullaṅghyāṅghriṁ hi yasyākhila-bhajana-kathā svapnavach chaiva mithyā
śrī-nityānanda-chandraṁ patita-śaraṇa-daṁ gaura-daṁ taṁ bhaje ’ham
[12]
O leader of the Lord’s associates Nityānanda Prabhu! Please give this fallen soul firm faith and devotion to Śrī Gaurāṅga, the embodiment of the taste of the nectar of the sweetness of the rasa of Śrī Śrī Rādhā-Kṛṣṇa’s Pastimes. If anyone neglects His lotus feet, all their practice and service (sādhana and bhajan) become false like a dream. I serve Him, the giver of shelter to the fallen, the giver of Gaura, Śrī Nityānandachandra.
English translation of the Bengali translation, by Sripad B.K. Tyagi Maharaj

1 thought on “Śrī Śrīman Nityānanda-dvādaśakam”

Comments are closed.